summaryrefslogtreecommitdiff
path: root/fonts/shobhika/sample
diff options
context:
space:
mode:
authorNorbert Preining <norbert@preining.info>2019-09-02 13:46:59 +0900
committerNorbert Preining <norbert@preining.info>2019-09-02 13:46:59 +0900
commite0c6872cf40896c7be36b11dcc744620f10adf1d (patch)
tree60335e10d2f4354b0674ec22d7b53f0f8abee672 /fonts/shobhika/sample
Initial commit
Diffstat (limited to 'fonts/shobhika/sample')
-rw-r--r--fonts/shobhika/sample/shobhika.pdfbin0 -> 20097 bytes
-rw-r--r--fonts/shobhika/sample/shobhika.tex60
2 files changed, 60 insertions, 0 deletions
diff --git a/fonts/shobhika/sample/shobhika.pdf b/fonts/shobhika/sample/shobhika.pdf
new file mode 100644
index 0000000000..c7f7cd9301
--- /dev/null
+++ b/fonts/shobhika/sample/shobhika.pdf
Binary files differ
diff --git a/fonts/shobhika/sample/shobhika.tex b/fonts/shobhika/sample/shobhika.tex
new file mode 100644
index 0000000000..2955a90f91
--- /dev/null
+++ b/fonts/shobhika/sample/shobhika.tex
@@ -0,0 +1,60 @@
+\documentclass[12pt]{article}
+\usepackage{fontspec}
+\setmainfont[Script=Devanagari]{Shobhika}
+\usepackage{multicol}
+\usepackage{setspace}
+\setstretch{1.4}
+
+\pagenumbering{gobble}
+
+\begin{document}
+\begin{center}
+ {\Large \textbf{शोभिका} \hfill \textbf{Shobhika}}
+
+ \vspace{0.25in}
+
+ \large
+ \textbf{॥ यजुर्वेदमन्त्रः ॥}
+ \begin{multicols}{2}
+ ॐ \\
+ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे \\
+ क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । \\
+ ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ \\
+ अान॑शृ॒वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ \\
+ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
+
+ \textbf{ॐ \\
+ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे \\
+ क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । \\
+ ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ \\
+ अान॑शृ॒वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ \\
+ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥}
+ \end{multicols}
+
+ \normalsize
+ \textbf{॥ तैत्तिरीय-ब्राह्मणम् ॥}
+ \begin{multicols}{2}
+ मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । \\
+ अाचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । \\
+ \textbf{मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । \\
+ अाचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव ।}
+ \end{multicols}
+
+ \begin{multicols}{2}
+ \footnotesize
+ \textbf{॥ रामायणम् ॥} \\
+ तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । \\
+ नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ \\
+ \textbf{॥ महाभारतम् ॥} \\
+ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । \\
+ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥
+ \end{multicols}
+
+ \Large
+ \textbf{॥ भगवद्गीता ॥} \\
+ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । \\
+ अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ \\
+ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । \\
+ धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥
+\end{center}
+\end{document} \ No newline at end of file